Original

न चापि वैरं वैरेण केशव व्युपशाम्यति ।हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते ॥ ६३ ॥

Segmented

न च अपि वैरम् वैरेण केशव व्युपशाम्यति हविषा अग्निः यथा कृष्ण भूय एव अभिवर्धते

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
वैरेण वैर pos=n,g=n,c=3,n=s
केशव केशव pos=n,g=m,c=8,n=s
व्युपशाम्यति व्युपशम् pos=v,p=3,n=s,l=lat
हविषा हविस् pos=n,g=n,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
यथा यथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भूय भूयस् pos=i
एव एव pos=i
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat