Original

उत्सादयति यः सर्वं यशसा स वियुज्यते ।अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ॥ ६१ ॥

Segmented

उत्सादयति यः सर्वम् यशसा स वियुज्यते अकीर्तिम् सर्व-भूतेषु शाश्वतीम् स नियच्छति

Analysis

Word Lemma Parse
उत्सादयति उत्सादय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वियुज्यते वियुज् pos=v,p=3,n=s,l=lat
अकीर्तिम् अकीर्ति pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat