Original

जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ।अनिर्वृतेन मनसा ससर्प इव वेश्मनि ॥ ६० ॥

Segmented

जात-वैरः च पुरुषो दुःखम् स्वपिति नित्यदा अनिर्वृतेन मनसा स सर्पे इव वेश्मनि

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
दुःखम् दुःखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i
अनिर्वृतेन अनिर्वृत pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
सर्पे सर्प pos=n,g=n,c=7,n=s
इव इव pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s