Original

युधिष्ठिर उवाच ।श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् ।एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत् ॥ ६ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् ते धृतराष्ट्रस्य स पुत्रस्य चिकीर्षितम् एतत् हि सकलम् कृष्ण संजयो माम् यद् अब्रवीत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
सकलम् सकल pos=a,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
संजयो संजय pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan