Original

जयो वैरं प्रसृजति दुःखमास्ते पराजितः ।सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ॥ ५९ ॥

Segmented

जयो वैरम् प्रसृजति दुःखम् आस्ते पराजितः सुखम् प्रशान्तः स्वपिति हित्वा जय-पराजयौ

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
प्रसृजति प्रसृज् pos=v,p=3,n=s,l=lat
दुःखम् दुःखम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
हित्वा हा pos=vi
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=2,n=d