Original

शेषो हि बलमासाद्य न शेषमवशेषयेत् ।सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ॥ ५८ ॥

Segmented

शेषो हि बलम् आसाद्य न शेषम् अवशेषयेत् सर्व-उच्छेदे च यतते वैरस्य अन्त-विधित्सया

Analysis

Word Lemma Parse
शेषो शेष pos=n,g=m,c=1,n=s
हि हि pos=i
बलम् बल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
अवशेषयेत् अवशेषय् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
उच्छेदे उच्छेद pos=n,g=m,c=7,n=s
pos=i
यतते यत् pos=v,p=3,n=s,l=lat
वैरस्य वैर pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
विधित्सया विधित्सा pos=n,g=f,c=3,n=s