Original

ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः ।त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ॥ ५६ ॥

Segmented

ये हि एव वीरा ह्रीमन्त आर्याः करुण-वेदिनः त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
एव एव pos=i
वीरा वीर pos=n,g=m,c=1,n=p
ह्रीमन्त ह्रीमत् pos=a,g=m,c=1,n=p
आर्याः आर्य pos=a,g=m,c=1,n=p
करुण करुण pos=a,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s