Original

अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः ।तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः ।निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ॥ ५५ ॥

Segmented

अन्ततो दयितम् घ्नन्ति केचिद् अपि अपरे जनाः तस्य अङ्ग बल-हीनस्य पुत्रान् भ्रातॄन् अपश्यतः निर्वेदो जीविते कृष्ण सर्वतस् च उपजायते

Analysis

Word Lemma Parse
अन्ततो अन्ततस् pos=i
दयितम् दयित pos=a,g=m,c=2,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अङ्ग अङ्ग pos=i
बल बल pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s
निर्वेदो निर्वेद pos=n,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वतस् सर्वतस् pos=i
pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat