Original

पराजयश्च मरणान्मन्ये नैव विशिष्यते ।यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥ ५४ ॥

Segmented

पराजयः च मरणात् मन्ये न एव विशिष्यते यस्य स्याद् विजयः कृष्ण तस्य अपि अपचयः ध्रुवम्

Analysis

Word Lemma Parse
पराजयः पराजय pos=n,g=m,c=1,n=s
pos=i
मरणात् मरण pos=n,g=n,c=5,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
एव एव pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विजयः विजय pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अपचयः अपचय pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i