Original

सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते ।हतस्य च हृषीकेश समौ जयपराजयौ ॥ ५३ ॥

Segmented

सर्वथा वृजिनम् युद्धम् को घ्नन् न प्रतिहन्यते हतस्य च हृषीकेश समौ जय-पराजयौ

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
वृजिनम् वृजिन pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
घ्नन् हन् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
pos=i
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
समौ सम pos=n,g=m,c=1,n=d
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d