Original

जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः ।तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥ ५२ ॥

Segmented

जयः च एव उभयोः दृष्ट उभयोः च पराजयः तथा एव अपचयः दृष्टो व्यपयाने क्षय-व्ययौ

Analysis

Word Lemma Parse
जयः जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
उभयोः उभय pos=a,g=m,c=6,n=d
pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अपचयः अपचय pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
व्यपयाने व्यपयान pos=n,g=n,c=7,n=s
क्षय क्षय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=1,n=d