Original

एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत ।शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥ ५१ ॥

Segmented

एको हि अपि बहून् हन्ति घ्नन्ति एकम् बहवो अपि उत शूरम् कापुरुषो हन्ति अयशस्वी यशस्विनम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
अपि अपि pos=i
बहून् बहु pos=a,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
एकम् एक pos=n,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
अपि अपि pos=i
उत उत pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
कापुरुषो कापुरुष pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
अयशस्वी अयशस्विन् pos=a,g=m,c=1,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s