Original

नात्मच्छन्देन भूतानां जीवितं मरणं तथा ।नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ॥ ५० ॥

Segmented

न आत्म-छन्देन भूतानाम् जीवितम् मरणम् तथा न अपि अकाले सुखम् प्राप्यम् दुःखम् वा अपि यदु-उत्तम

Analysis

Word Lemma Parse
pos=i
आत्म आत्मन् pos=n,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
जीवितम् जीवित pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
अपि अपि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
दुःखम् दुःख pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यदु यदु pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s