Original

भगवानुवाच ।अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् ।करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥ ५ ॥

Segmented

भगवान् उवाच अयम् अस्मि महा-बाहो ब्रूहि यत् ते विवक्षितम् करिष्यामि हि तत् सर्वम् यत् त्वम् वक्ष्यसि भारत

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s