Original

युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे ।बलं तु नीतिमात्राय हठे जयपराजयौ ॥ ४९ ॥

Segmented

युद्धे कृष्ण कलिः नित्यम् प्राणाः सीदन्ति संयुगे बलम् तु नीति-मात्राय हठे जय-पराजयौ

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कलिः कलि pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्राणाः प्राण pos=n,g=m,c=1,n=p
सीदन्ति सद् pos=v,p=3,n=p,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
तु तु pos=i
नीति नीति pos=n,comp=y
मात्राय मात्र pos=n,g=n,c=4,n=s
हठे हठ pos=n,g=m,c=7,n=s
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d