Original

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति ।श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥ ४८ ॥

Segmented

क्षत्रियः क्षत्रियम् हन्ति मत्स्यो मत्स्येन जीवति श्वा श्वानम् हन्ति दाशार्ह पश्य धर्मो यथागतः

Analysis

Word Lemma Parse
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
मत्स्येन मत्स्य pos=n,g=m,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
श्वा श्वन् pos=n,g=m,c=1,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
धर्मो धर्म pos=n,g=m,c=1,n=s
यथागतः यथागत pos=a,g=m,c=1,n=s