Original

शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः ।वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥ ४७ ॥

Segmented

शूद्रः करोति शुश्रूषाम् वैश्या विपणि-जीविन् वयम् वधेन जीवामः कपालम् ब्राह्मणैः वृतम्

Analysis

Word Lemma Parse
शूद्रः शूद्र pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
वैश्या वैश्य pos=n,g=m,c=1,n=p
विपणि विपणि pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वधेन वध pos=n,g=m,c=3,n=s
जीवामः जीव् pos=v,p=1,n=p,l=lat
कपालम् कपाल pos=n,g=n,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part