Original

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः ।स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥ ४६ ॥

Segmented

पापः क्षत्रिय-धर्मः ऽयम् वयम् च क्षत्र-बान्धवाः स नः स्वधर्मो ऽधर्मो वा वृत्तिः अन्या विगर्हिता

Analysis

Word Lemma Parse
पापः पाप pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
क्षत्र क्षत्र pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्वधर्मो स्वधर्म pos=n,g=m,c=1,n=s
ऽधर्मो अधर्म pos=n,g=m,c=1,n=s
वा वा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
विगर्हिता विगर्ह् pos=va,g=f,c=1,n=s,f=part