Original

ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः ।तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥ ४५ ॥

Segmented

ज्ञातयः च हि भूयिष्ठाः सहाया गुरवः च नः तेषाम् वधो अति पापीयान् किम् नु युद्धे ऽस्ति शोभनम्

Analysis

Word Lemma Parse
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
सहाया सहाय pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वधो वध pos=n,g=m,c=1,n=s
अति अति pos=i
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
शोभनम् शोभन pos=a,g=n,c=1,n=s