Original

ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः ।तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ॥ ४४ ॥

Segmented

ये पुनः स्युः असंबद्धा अनार्याः कृष्ण शत्रवः तेषाम् अपि अवधः कार्यः किम् पुनः ये स्युः ईदृशाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
असंबद्धा असंबद्ध pos=a,g=m,c=1,n=p
अनार्याः अनार्य pos=a,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अवधः अवध pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
किम् किम् pos=i
पुनः पुनर् pos=i
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ईदृशाः ईदृश pos=a,g=m,c=1,n=p