Original

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया ।यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ॥ ४३ ॥

Segmented

तत्र एषा परमा काष्ठा रौद्र-कर्म-क्षय-उदया यद् वयम् कौरवान् हत्वा तानि राष्ट्राण्य्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एषा एतद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
रौद्र रौद्र pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
क्षय क्षय pos=n,comp=y
उदया उदय pos=n,g=f,c=1,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
कौरवान् कौरव pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
राष्ट्राण्य् राष्ट्र pos=n,g=n,c=2,n=p