Original

तत्र नः प्रथमः कल्पो यद्वयं ते च माधव ।प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि ॥ ४२ ॥

Segmented

तत्र नः प्रथमः कल्पो यद् वयम् ते च माधव प्रशान्ताः सम-भूताः च श्रियम् तान् अश्नुवीमहि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नः मद् pos=n,g=,c=6,n=p
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कल्पो कल्प pos=n,g=m,c=1,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s
प्रशान्ताः प्रशम् pos=va,g=m,c=1,n=p,f=part
सम सम pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
अश्नुवीमहि अश् pos=v,p=1,n=p,l=vidhilin