Original

ते वयं न श्रियं हातुमलं न्यायेन केनचित् ।अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥ ४१ ॥

Segmented

ते वयम् न श्रियम् हातुम् अलम् न्यायेन केनचित् अत्र नो यतमानानाम् वधः चेद् अपि साधु तत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
हातुम् हा pos=vi
अलम् अलम् pos=i
न्यायेन न्याय pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
नो मद् pos=n,g=,c=6,n=p
यतमानानाम् यत् pos=va,g=m,c=6,n=p,f=part
वधः वध pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
अपि अपि pos=i
साधु साधु pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s