Original

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन ।यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥ ४० ॥

Segmented

तद् इदम् मयि ते दृष्टम् प्रत्यक्षम् मधुसूदन यथा राज्यात् परिभ्रष्टो वसामि वसतीः इमाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
यथा यथा pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s
परिभ्रष्टो परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
वसामि वस् pos=v,p=1,n=s,l=lat
वसतीः वसति pos=n,g=f,c=2,n=p
इमाः इदम् pos=n,g=f,c=2,n=p