Original

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम ।तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥ ४ ॥

Segmented

यथा हि सर्वासु आपत्सु पासि वृष्णीन् अरिंदम तथा ते पाण्डवा रक्ष्याः पाहि अस्मान् महतः भयात्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
पासि पा pos=v,p=2,n=s,l=lat
वृष्णीन् वृष्णि pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
रक्ष्याः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
पाहि पा pos=v,p=2,n=s,l=lot
अस्मान् मद् pos=n,g=m,c=2,n=p
महतः महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s