Original

ह्रीमानवति देवांश्च पितॄनात्मानमेव च ।तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥ ३९ ॥

Segmented

ह्रीमान् अवति देवान् च पितॄन् आत्मानम् एव च तेन अमृत-त्वम् व्रजति सा काष्ठा पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
अवति अव् pos=v,p=3,n=s,l=lat
देवान् देव pos=n,g=m,c=2,n=p
pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
तेन तेन pos=i
अमृत अमृत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p