Original

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् ।नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥ ३८ ॥

Segmented

अह्रीको वा विमूढो वा न एव स्त्री न पुनः पुमान् न अस्य अधिकारः धर्मे ऽस्ति यथा शूद्रः तथा एव सः

Analysis

Word Lemma Parse
अह्रीको अह्रीक pos=a,g=m,c=1,n=s
वा वा pos=i
विमूढो विमुह् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
pos=i
एव एव pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
पुनः पुनर् pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अधिकारः अधिकार pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
शूद्रः शूद्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s