Original

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा ।नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ॥ ३७ ॥

Segmented

धर्म-नित्यः प्रशान्त-आत्मा कार्य-योग-वहः सदा न अधर्मे कुरुते बुद्धिम् न च पापेषु वर्तते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
योग योग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
pos=i
पापेषु पाप pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat