Original

ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते ।श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥ ३६ ॥

Segmented

ह्रीमान् हि पापम् प्रद्वेष्टि तस्य श्रीः अभिवर्धते श्रीमान् स यावद् भवति तावद् भवति पूरुषः

Analysis

Word Lemma Parse
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
हि हि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
प्रद्वेष्टि प्रद्विष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
भवति भू pos=v,p=3,n=s,l=lat
तावद् तावत् pos=i
भवति भू pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s