Original

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते ।शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥ ३५ ॥

Segmented

प्रज्ञा-लाभे हि पुरुषः शास्त्राणि एव अन्ववेक्षते शास्त्र-नित्यः पुनः धर्मम् तस्य ह्रीः अङ्गम् उत्तमम्

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
एव एव pos=i
अन्ववेक्षते अन्ववेक्ष् pos=v,p=3,n=s,l=lat
शास्त्र शास्त्र pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s