Original

न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति ।तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ॥ ३४ ॥

Segmented

न चेत् प्रबुध्यते कृष्ण नरकाय एव गच्छति तस्य प्रबोधः प्रज्ञा एव प्रज्ञाचक्षुः न रिष्यति

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
प्रबुध्यते प्रबुध् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
नरकाय नरक pos=n,g=m,c=4,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
प्रबोधः प्रबोध pos=n,g=m,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
एव एव pos=i
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
pos=i
रिष्यति रिष् pos=v,p=3,n=s,l=lat