Original

पापकर्मात्ययायैव संकरं तेन पुष्यति ।संकरो नरकायैव सा काष्ठा पापकर्मणाम् ॥ ३३ ॥

Segmented

पाप-कर्म-अत्ययाय एव संकरम् तेन पुष्यति संकरो नरकाय एव सा काष्ठा पाप-कर्मणाम्

Analysis

Word Lemma Parse
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
अत्ययाय अत्यय pos=n,g=m,c=4,n=s
एव एव pos=i
संकरम् संकर pos=n,g=m,c=2,n=s
तेन तेन pos=i
पुष्यति पुष् pos=v,p=3,n=s,l=lat
संकरो संकर pos=n,g=m,c=1,n=s
नरकाय नरक pos=n,g=m,c=4,n=s
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
काष्ठा काष्ठा pos=n,g=f,c=1,n=s
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p