Original

न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् ।सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ॥ ३१ ॥

Segmented

न च अस्मिन् सर्व-शास्त्राणि प्रतरन्ति निगर्हणाम् सो ऽभिक्रुध्यति भृत्यानाम् सुहृदः च अभ्यसूयति

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
शास्त्राणि शास्त्र pos=n,g=n,c=1,n=p
प्रतरन्ति प्रतृ pos=v,p=3,n=p,l=lat
निगर्हणाम् निगर्हणा pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिक्रुध्यति अभिक्रुध् pos=v,p=3,n=s,l=lat
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
अभ्यसूयति अभ्यसूय् pos=v,p=3,n=s,l=lat