Original

स तदात्मापराधेन संप्राप्तो व्यसनं महत् ।सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन ॥ ३० ॥

Segmented

स तद्-आत्म-अपराधेन सम्प्राप्तो व्यसनम् महत् स इन्द्रान् गर्हयते देवान् न आत्मानम् च कथंचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
गर्हयते गर्हय् pos=v,p=3,n=s,l=lat
देवान् देव pos=n,g=m,c=2,n=p
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
कथंचन कथंचन pos=i