Original

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः ।यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥ २९ ॥

Segmented

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः यथा भद्राम् श्रियम् प्राप्य तया हीनः सुख-एधितः

Analysis

Word Lemma Parse
pos=i
तथा तथा pos=i
बाध्यते बाध् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
निर्धनो निर्धन pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
यथा यथा pos=i
भद्राम् भद्र pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
तया तद् pos=n,g=f,c=3,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
सुख सुख pos=n,comp=y
एधितः एध् pos=va,g=m,c=1,n=s,f=part