Original

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् ।समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥ २८ ॥

Segmented

यद् अस्य धर्म्यम् मरणम् शाश्वतम् लोक-वर्त्मन् तत् समन्तात् सर्व-भूतानाम् न तद् अत्येति कश्चन

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
लोक लोक pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
समन्तात् समन्तात् pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s