Original

आपदेवास्य मरणात्पुरुषस्य गरीयसी ।श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥ २७ ॥

Segmented

आपद् एव अस्य मरणात् पुरुषस्य गरीयसी श्रियो विनाशः तत् हि अस्य निमित्तम् धर्म-कामयोः

Analysis

Word Lemma Parse
आपद् आपद् pos=n,g=f,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मरणात् मरण pos=n,g=n,c=5,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
कामयोः काम pos=n,g=m,c=6,n=d