Original

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् ।दास्यमेके निगच्छन्ति परेषामर्थहेतुना ॥ २६ ॥

Segmented

उन्मादम् एके पुष्यन्ति यान्ति अन्ये द्विषताम् वशम् दास्यम् एके निगच्छन्ति परेषाम् अर्थ-हेतुना

Analysis

Word Lemma Parse
उन्मादम् उन्माद pos=n,g=m,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
पुष्यन्ति पुष् pos=v,p=3,n=p,l=lat
यान्ति या pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
वशम् वश pos=n,g=m,c=2,n=s
दास्यम् दास्य pos=n,g=n,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
निगच्छन्ति निगम् pos=v,p=3,n=p,l=lat
परेषाम् पर pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
हेतुना हेतु pos=n,g=m,c=3,n=s