Original

एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः ।ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥ २५ ॥

Segmented

एताम् अवस्थाम् प्राप्य एके मरणम् वव्रिरे जनाः ग्रामाय एके वनाय एके नाशाय एके प्रवव्रजुः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
एके एक pos=n,g=m,c=1,n=p
मरणम् मरण pos=n,g=n,c=2,n=s
वव्रिरे वृ pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p
ग्रामाय ग्राम pos=n,g=m,c=4,n=s
एके एक pos=n,g=m,c=1,n=p
वनाय वन pos=n,g=n,c=4,n=s
एके एक pos=n,g=m,c=1,n=p
नाशाय नाश pos=n,g=m,c=4,n=s
एके एक pos=n,g=m,c=1,n=p
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit