Original

ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः ।ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥ २४ ॥

Segmented

ये धनाद् अपकर्षन्ति नरम् स्व-बलम् आश्रिताः ते धर्मम् अर्थम् कामम् च प्रमथ्नन्ति नरम् च तम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
धनाद् धन pos=n,g=n,c=5,n=s
अपकर्षन्ति अपकृष् pos=v,p=3,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
प्रमथ्नन्ति प्रमथ् pos=v,p=3,n=p,l=lat
नरम् नर pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s