Original

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् ।जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ २३ ॥

Segmented

धनम् आहुः परम् धर्मम् धने सर्वम् प्रतिष्ठितम् जीवन्ति धनिनो लोके मृता ये तु अधनाः नराः

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
धने धन pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
धनिनो धनिन् pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
मृता मृ pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अधनाः अधन pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p