Original

नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ २२ ॥

Segmented

न अतस् पापीयसीम् कांचिद् अवस्थाम् शम्बरो ऽब्रवीत् यत्र न एव अद्य न प्रातः भोजनम् प्रतिदृश्यते

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
पापीयसीम् पापीयस् pos=a,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
शम्बरो शम्बर pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
pos=i
एव एव pos=i
अद्य अद्य pos=i
pos=i
प्रातः प्रातर् pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s
प्रतिदृश्यते प्रतिदृश् pos=v,p=3,n=s,l=lat