Original

अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः ।अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ॥ २० ॥

Segmented

अस्वतो हि निवर्तन्ते ज्ञातयः सुहृद-ऋत्विजः अपुष्पाद् अफलाद् वृक्षाद् यथा तात पतत्रिणः

Analysis

Word Lemma Parse
अस्वतो अस्व pos=a,g=m,c=5,n=s
हि हि pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सुहृद सुहृद pos=n,comp=y
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
अपुष्पाद् अपुष्प pos=a,g=m,c=5,n=s
अफलाद् अफल pos=a,g=m,c=5,n=s
वृक्षाद् वृक्ष pos=n,g=m,c=5,n=s
यथा यथा pos=i
तात तात pos=n,g=m,c=8,n=s
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p