Original

अयं स कालः संप्राप्तो मित्राणां मे जनार्दन ।न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥ २ ॥

Segmented

अयम् स कालः सम्प्राप्तो मित्राणाम् मे जनार्दन न च त्वद् अन्यम् पश्यामि यो न आपत्सु तारयेत्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
pos=i
pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
मद् pos=n,g=,c=2,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin