Original

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् ।श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ॥ १९ ॥

Segmented

ह्रीः हता बाधते धर्मम् धर्मो हन्ति हतः श्रियम् श्रीः हता पुरुषम् हन्ति पुरुषस्य अस्व-ता वधः

Analysis

Word Lemma Parse
ह्रीः ह्री pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
बाधते बाध् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
हतः हन् pos=va,g=m,c=1,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
अस्व अस्व pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s