Original

कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः ।लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥ १८ ॥

Segmented

कुले जातस्य वृद्धस्य पर-वित्तेषु गृध्यतः लोभः प्रज्ञानम् आहन्ति प्रज्ञा हन्ति हता ह्रियम्

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
पर पर pos=n,comp=y
वित्तेषु वित्त pos=n,g=n,c=7,n=p
गृध्यतः गृध् pos=va,g=m,c=6,n=s,f=part
लोभः लोभ pos=n,g=m,c=1,n=s
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=2,n=s
आहन्ति आहन् pos=v,p=3,n=s,l=lat
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
हता हन् pos=va,g=f,c=1,n=s,f=part
ह्रियम् ह्री pos=n,g=f,c=2,n=s