Original

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते ।स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ॥ १७ ॥

Segmented

न च तान् अपि दुष्ट-आत्मा धार्तराष्ट्रो ऽनुमन्यते स्वाम्यम् आत्मनि मत्वा असौ अतस् दुःखतरम् नु किम्

Analysis

Word Lemma Parse
pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat
स्वाम्यम् स्वाम्य pos=n,g=n,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
मत्वा मन् pos=vi
असौ अदस् pos=n,g=m,c=1,n=s
अतस् अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
नु नु pos=i
किम् pos=n,g=n,c=1,n=s