Original

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा ।वसेम सहिता येषु मा च नो भरता नशन् ॥ १६ ॥

Segmented

पञ्च नः तात दीयन्ताम् ग्रामा वा नगराणि वा वसेम सहिता येषु मा च नो भरता नशन्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
दीयन्ताम् दा pos=v,p=3,n=p,l=lot
ग्रामा ग्राम pos=n,g=m,c=1,n=p
वा वा pos=i
नगराणि नगर pos=n,g=n,c=1,n=p
वा वा pos=i
वसेम वस् pos=v,p=1,n=p,l=vidhilin
सहिता सहित pos=a,g=m,c=1,n=p
येषु यद् pos=n,g=n,c=7,n=p
मा मा pos=i
pos=i
नो मद् pos=n,g=,c=2,n=p
भरता भरत pos=n,g=m,c=1,n=p
नशन् नश् pos=v,p=3,n=p,l=lun_unaug