Original

कुशस्थलं वृकस्थलमासन्दी वारणावतम् ।अवसानं च गोविन्द किंचिदेवात्र पञ्चमम् ॥ १५ ॥

Segmented

कुशस्थलम् वृकस्थलम् आसन्दी वारणावतम् अवसानम् च गोविन्द किंचिद् एव अत्र पञ्चमम्

Analysis

Word Lemma Parse
कुशस्थलम् कुशस्थल pos=n,g=n,c=1,n=s
वृकस्थलम् वृकस्थल pos=n,g=n,c=1,n=s
आसन्दी आसन्दी pos=n,g=f,c=1,n=s
वारणावतम् वारणावत pos=n,g=n,c=1,n=s
अवसानम् अवसान pos=n,g=n,c=1,n=s
pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s