Original

काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन ।भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥ १४ ॥

Segmented

काशि चेदि-पाञ्चालैः मत्स्यैः च मधुसूदन भवता च एव नाथेन पञ्च ग्रामा वृता मया

Analysis

Word Lemma Parse
काशि काशि pos=n,g=m,c=3,n=p
चेदि चेदि pos=n,comp=y
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
नाथेन नाथ pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ग्रामा ग्राम pos=n,g=m,c=1,n=p
वृता वृ pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s